E 1685-40 Mahābalidānavidhi
Manuscript culture infobox
Filmed in: E 1685/40
Title: Mahābalidānavidhi
Dimensions: 25 x 10.9 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. E 1685-40
Title Mahābalidānavidhi
Author Nīlakaṇṭha
Subject Karmakāṇḍa, Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 10.9 cm
Binding Hole
Folios 7
Lines per Folio 9-10
Foliation figures in the lower right margin of the verso side
Owner / Deliverer Dharma Vajrācārya
Place of Deposite NAK
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || atha mahābalidānavidhiḥ ||
mahābalipradānasya kriyate nukrama⁅ḥ sphu⁆ṭaḥ ||
dhīmatā nīlakaṃṭhena devadevāya śūline ||
tad uktaṃ śaṃbhunityātaṃtre ||
śrīdevy uvāca ||
kevalaṃ balidānena tuṣṭo bhavasi śaṃkara ||
kathitaṃ pūrvam asmabhyaṃ prakāśaṃ kuru śaṃkara ||
śaṃkara uvāca ||
atyaṃtaguhyaṃ deveśi vidhānaṃ balipūjane ||
kathayāmi varārohe susthirā bhava sāṃprataṃ ||
dharma(pu?)starake(?) dhyāyan dharmagocaramātrake ||
gocarmamātraṃ saṃlipya gomayena vicakṣaṇaḥ ||
pavitrestho vadan samyak paṃcagavyena prokṣayet
aghoraṃ maṃtram uccārya vāram aṣṭottaraṃ śataṃ ||
anena bhūmiṃ saṃśodhya yaṃtrasaṃlikhanaṃ tataḥ
trikoṇaṃ caiva ṣaṭkoṇaṃ vasupatraṃ varānane ||
caturdvārasamopetam evaṃ maṃḍalam ālikhet ||
śilāyāṃ dharmapūnīyāṃ dhārayec ca mahābaliṃ ||
viṃśottaraśataprasthataṃḍulair odanaṃ pacet ||
odanābhyaṃtare deyaṃ daśapugīphalaṃ budhaiḥ || (fol. 1v1-9)
End
agne netraṃ dikṣv astraṃ pūjayet tadyathā || ḥrīṃ sphura sphura hṛdayāya namaḥ agnikoṇe || prasphura prashura śirase svāhā namaḥ || nairṛty⟪āṃ⟫akoṇo ghoraghorataratanūrūpaśikhāyai ca ṣaṭ namaḥ || vāyukoṇe || caṭa caṭa pracaṭa pracaṭa kavacīya huṃ namaḥ || īśānakoṇe || kaha kaha vama vama netratrayāya vau(?) namaḥ || agne || matha matha ghātaya ghā⟪ya⟫taya namaḥ || iti caturdikṣu saṃpūjya || mūlena puṣpāṃjaliṃ gṛhītā || abhīṣṭasiddhiṃ me dehi śaraṇāgatavatsala || bhaktyā samarpa/// (fol. 7v6-10)
Microfilm Details
Reel No. E 1685/40
Date of Filming 19-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 13-03-2008